Sanskrit Translation of Kiriti Sengupta by Kaushik Acharya

Kaushik Acharya (Translator)

 

Keep an Eye by Kiriti Sengupta

 

Among those three eyes of Durga

the third has been the same

over the ages

 

It is kept open—

full or half

 

Sculptors never bothered

 

They have been experimental

only on her earthly eyes.

 

II संपश्य II

त्रिषु नेत्रेषु दुर्गायाः तृतीयं तु

अद्यैव अपरिवर्तनीयम् अस्ति I

अयं तु अर्धोन्मुक्तम् उन्मुक्तं वा

लोके अवलोक्यते II

 

विषयेSस्मिन् विग्रहकारा अपि उदासीना: सन्ति,

 

पश्य,

ते पार्थिवनेत्रयोः विवर्तनं कृतवन्तः युगे युगे

न तु तृतीयम् II

 

 

Gateway to God by Kiriti Sengupta

 

Prayers carry lives within

They are expressions

our desires take refuge in—

 

for all worldly pleasures and fulfillment

we remain scared, perhaps

 

Wishes are chanted with closed eyes

and we continue to live being frightened

 

Like an inevitable death

an enormous God steps in

 

II वेधस: तोरणमार्गम् II

 

प्रार्थनासु प्राणाः सन्ति I

ता अनिर्वचनीयानुभूतिः,

तासु अस्माकं तर्ष: लभते

सुरक्षितम् आश्रयस्थलम् II

 

एवं पार्थिवानन्दाय समृद्धिलाभाय च

वयं प्रायः भीतसन्त्रस्तः भवाम: I

आशा हि मन्त्रिताः भवन्ति निमिलिताक्षे,

वयं च सन्तत भीतचकिताः सन् जीवनधारणं कुर्मः II

 

झटिति अनिवार्य-मृत्युवत् कोSपि बिराट् देवः

समक्षम् आविर्भूतः भवति…

 

Note: Poems from The Earthen Flute by Kiriti Sengupta (2016 Hawakal). All permissions for translating and publishing the original and translated poems have been sought by the translator.

 

Leave a Reply

Your email address will not be published. Required fields are marked *